नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यतकत् / न्यतकद्
न्यतकताम्
न्यतकन्
मध्यम
न्यतकः
न्यतकतम्
न्यतकत
उत्तम
न्यतकम्
न्यतकाव
न्यतकाम