नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितक्यात् / नितक्याद्
नितक्यास्ताम्
नितक्यासुः
मध्यम
नितक्याः
नितक्यास्तम्
नितक्यास्त
उत्तम
नितक्यासम्
नितक्यास्व
नितक्यास्म