नि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निटीकिषीष्ट
निटीकिषीयास्ताम्
निटीकिषीरन्
मध्यम
निटीकिषीष्ठाः
निटीकिषीयास्थाम्
निटीकिषीध्वम्
उत्तम
निटीकिषीय
निटीकिषीवहि
निटीकिषीमहि