नि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निटीकेत
निटीकेयाताम्
निटीकेरन्
मध्यम
निटीकेथाः
निटीकेयाथाम्
निटीकेध्वम्
उत्तम
निटीकेय
निटीकेवहि
निटीकेमहि