नि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निटीकताम्
निटीकेताम्
निटीकन्ताम्
मध्यम
निटीकस्व
निटीकेथाम्
निटीकध्वम्
उत्तम
निटीकै
निटीकावहै
निटीकामहै