नि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निटीकिष्यते
निटीकिष्येते
निटीकिष्यन्ते
मध्यम
निटीकिष्यसे
निटीकिष्येथे
निटीकिष्यध्वे
उत्तम
निटीकिष्ये
निटीकिष्यावहे
निटीकिष्यामहे