नि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यटीकिष्यत
न्यटीकिष्येताम्
न्यटीकिष्यन्त
मध्यम
न्यटीकिष्यथाः
न्यटीकिष्येथाम्
न्यटीकिष्यध्वम्
उत्तम
न्यटीकिष्ये
न्यटीकिष्यावहि
न्यटीकिष्यामहि