नि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यटीकिष्ट
न्यटीकिषाताम्
न्यटीकिषत
मध्यम
न्यटीकिष्ठाः
न्यटीकिषाथाम्
न्यटीकिढ्वम्
उत्तम
न्यटीकिषि
न्यटीकिष्वहि
न्यटीकिष्महि