नि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यटीकत
न्यटीकेताम्
न्यटीकन्त
मध्यम
न्यटीकथाः
न्यटीकेथाम्
न्यटीकध्वम्
उत्तम
न्यटीके
न्यटीकावहि
न्यटीकामहि