नि + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्दति
निखर्दतः
निखर्दन्ति
मध्यम
निखर्दसि
निखर्दथः
निखर्दथ
उत्तम
निखर्दामि
निखर्दावः
निखर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निचखर्द
निचखर्दतुः
निचखर्दुः
मध्यम
निचखर्दिथ
निचखर्दथुः
निचखर्द
उत्तम
निचखर्द
निचखर्दिव
निचखर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्दिता
निखर्दितारौ
निखर्दितारः
मध्यम
निखर्दितासि
निखर्दितास्थः
निखर्दितास्थ
उत्तम
निखर्दितास्मि
निखर्दितास्वः
निखर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्दिष्यति
निखर्दिष्यतः
निखर्दिष्यन्ति
मध्यम
निखर्दिष्यसि
निखर्दिष्यथः
निखर्दिष्यथ
उत्तम
निखर्दिष्यामि
निखर्दिष्यावः
निखर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्दतात् / निखर्दताद् / निखर्दतु
निखर्दताम्
निखर्दन्तु
मध्यम
निखर्दतात् / निखर्दताद् / निखर्द
निखर्दतम्
निखर्दत
उत्तम
निखर्दानि
निखर्दाव
निखर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यखर्दत् / न्यखर्दद्
न्यखर्दताम्
न्यखर्दन्
मध्यम
न्यखर्दः
न्यखर्दतम्
न्यखर्दत
उत्तम
न्यखर्दम्
न्यखर्दाव
न्यखर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्देत् / निखर्देद्
निखर्देताम्
निखर्देयुः
मध्यम
निखर्देः
निखर्देतम्
निखर्देत
उत्तम
निखर्देयम्
निखर्देव
निखर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्द्यात् / निखर्द्याद्
निखर्द्यास्ताम्
निखर्द्यासुः
मध्यम
निखर्द्याः
निखर्द्यास्तम्
निखर्द्यास्त
उत्तम
निखर्द्यासम्
निखर्द्यास्व
निखर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यखर्दीत् / न्यखर्दीद्
न्यखर्दिष्टाम्
न्यखर्दिषुः
मध्यम
न्यखर्दीः
न्यखर्दिष्टम्
न्यखर्दिष्ट
उत्तम
न्यखर्दिषम्
न्यखर्दिष्व
न्यखर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यखर्दिष्यत् / न्यखर्दिष्यद्
न्यखर्दिष्यताम्
न्यखर्दिष्यन्
मध्यम
न्यखर्दिष्यः
न्यखर्दिष्यतम्
न्यखर्दिष्यत
उत्तम
न्यखर्दिष्यम्
न्यखर्दिष्याव
न्यखर्दिष्याम