नि + कूर्द् धातुरूपाणि

कुर्दँ क्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निकूर्दते
निकूर्देते
निकूर्दन्ते
मध्यम
निकूर्दसे
निकूर्देथे
निकूर्दध्वे
उत्तम
निकूर्दे
निकूर्दावहे
निकूर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निचुकूर्दे
निचुकूर्दाते
निचुकूर्दिरे
मध्यम
निचुकूर्दिषे
निचुकूर्दाथे
निचुकूर्दिध्वे
उत्तम
निचुकूर्दे
निचुकूर्दिवहे
निचुकूर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निकूर्दिता
निकूर्दितारौ
निकूर्दितारः
मध्यम
निकूर्दितासे
निकूर्दितासाथे
निकूर्दिताध्वे
उत्तम
निकूर्दिताहे
निकूर्दितास्वहे
निकूर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निकूर्दिष्यते
निकूर्दिष्येते
निकूर्दिष्यन्ते
मध्यम
निकूर्दिष्यसे
निकूर्दिष्येथे
निकूर्दिष्यध्वे
उत्तम
निकूर्दिष्ये
निकूर्दिष्यावहे
निकूर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निकूर्दताम्
निकूर्देताम्
निकूर्दन्ताम्
मध्यम
निकूर्दस्व
निकूर्देथाम्
निकूर्दध्वम्
उत्तम
निकूर्दै
निकूर्दावहै
निकूर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यकूर्दत
न्यकूर्देताम्
न्यकूर्दन्त
मध्यम
न्यकूर्दथाः
न्यकूर्देथाम्
न्यकूर्दध्वम्
उत्तम
न्यकूर्दे
न्यकूर्दावहि
न्यकूर्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निकूर्देत
निकूर्देयाताम्
निकूर्देरन्
मध्यम
निकूर्देथाः
निकूर्देयाथाम्
निकूर्देध्वम्
उत्तम
निकूर्देय
निकूर्देवहि
निकूर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निकूर्दिषीष्ट
निकूर्दिषीयास्ताम्
निकूर्दिषीरन्
मध्यम
निकूर्दिषीष्ठाः
निकूर्दिषीयास्थाम्
निकूर्दिषीध्वम्
उत्तम
निकूर्दिषीय
निकूर्दिषीवहि
निकूर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यकूर्दिष्ट
न्यकूर्दिषाताम्
न्यकूर्दिषत
मध्यम
न्यकूर्दिष्ठाः
न्यकूर्दिषाथाम्
न्यकूर्दिढ्वम्
उत्तम
न्यकूर्दिषि
न्यकूर्दिष्वहि
न्यकूर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यकूर्दिष्यत
न्यकूर्दिष्येताम्
न्यकूर्दिष्यन्त
मध्यम
न्यकूर्दिष्यथाः
न्यकूर्दिष्येथाम्
न्यकूर्दिष्यध्वम्
उत्तम
न्यकूर्दिष्ये
न्यकूर्दिष्यावहि
न्यकूर्दिष्यामहि