नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निकुन्थिता
निकुन्थितारौ
निकुन्थितारः
मध्यम
निकुन्थितासे
निकुन्थितासाथे
निकुन्थिताध्वे
उत्तम
निकुन्थिताहे
निकुन्थितास्वहे
निकुन्थितास्महे