नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यकुन्थि
न्यकुन्थिषाताम्
न्यकुन्थिषत
मध्यम
न्यकुन्थिष्ठाः
न्यकुन्थिषाथाम्
न्यकुन्थिढ्वम्
उत्तम
न्यकुन्थिषि
न्यकुन्थिष्वहि
न्यकुन्थिष्महि