नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निचुकुन्थे
निचुकुन्थाते
निचुकुन्थिरे
मध्यम
निचुकुन्थिषे
निचुकुन्थाथे
निचुकुन्थिध्वे
उत्तम
निचुकुन्थे
निचुकुन्थिवहे
निचुकुन्थिमहे