नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निकुन्थ्यते
निकुन्थ्येते
निकुन्थ्यन्ते
मध्यम
निकुन्थ्यसे
निकुन्थ्येथे
निकुन्थ्यध्वे
उत्तम
निकुन्थ्ये
निकुन्थ्यावहे
निकुन्थ्यामहे