नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निकुन्थिषीष्ट
निकुन्थिषीयास्ताम्
निकुन्थिषीरन्
मध्यम
निकुन्थिषीष्ठाः
निकुन्थिषीयास्थाम्
निकुन्थिषीध्वम्
उत्तम
निकुन्थिषीय
निकुन्थिषीवहि
निकुन्थिषीमहि