नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निकुन्थेत् / निकुन्थेद्
निकुन्थेताम्
निकुन्थेयुः
मध्यम
निकुन्थेः
निकुन्थेतम्
निकुन्थेत
उत्तम
निकुन्थेयम्
निकुन्थेव
निकुन्थेम