नि + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
न्योखति
न्योखतः
न्योखन्ति
मध्यम
न्योखसि
न्योखथः
न्योखथ
उत्तम
न्योखामि
न्योखावः
न्योखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
न्योखाञ्चकार / न्योखांचकार / न्योखाम्बभूव / न्योखांबभूव / न्योखामास
न्योखाञ्चक्रतुः / न्योखांचक्रतुः / न्योखाम्बभूवतुः / न्योखांबभूवतुः / न्योखामासतुः
न्योखाञ्चक्रुः / न्योखांचक्रुः / न्योखाम्बभूवुः / न्योखांबभूवुः / न्योखामासुः
मध्यम
न्योखाञ्चकर्थ / न्योखांचकर्थ / न्योखाम्बभूविथ / न्योखांबभूविथ / न्योखामासिथ
न्योखाञ्चक्रथुः / न्योखांचक्रथुः / न्योखाम्बभूवथुः / न्योखांबभूवथुः / न्योखामासथुः
न्योखाञ्चक्र / न्योखांचक्र / न्योखाम्बभूव / न्योखांबभूव / न्योखामास
उत्तम
न्योखाञ्चकर / न्योखांचकर / न्योखाञ्चकार / न्योखांचकार / न्योखाम्बभूव / न्योखांबभूव / न्योखामास
न्योखाञ्चकृव / न्योखांचकृव / न्योखाम्बभूविव / न्योखांबभूविव / न्योखामासिव
न्योखाञ्चकृम / न्योखांचकृम / न्योखाम्बभूविम / न्योखांबभूविम / न्योखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
न्योखिता
न्योखितारौ
न्योखितारः
मध्यम
न्योखितासि
न्योखितास्थः
न्योखितास्थ
उत्तम
न्योखितास्मि
न्योखितास्वः
न्योखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
न्योखिष्यति
न्योखिष्यतः
न्योखिष्यन्ति
मध्यम
न्योखिष्यसि
न्योखिष्यथः
न्योखिष्यथ
उत्तम
न्योखिष्यामि
न्योखिष्यावः
न्योखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
न्योखतात् / न्योखताद् / न्योखतु
न्योखताम्
न्योखन्तु
मध्यम
न्योखतात् / न्योखताद् / न्योख
न्योखतम्
न्योखत
उत्तम
न्योखानि
न्योखाव
न्योखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यौखत् / न्यौखद्
न्यौखताम्
न्यौखन्
मध्यम
न्यौखः
न्यौखतम्
न्यौखत
उत्तम
न्यौखम्
न्यौखाव
न्यौखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्योखेत् / न्योखेद्
न्योखेताम्
न्योखेयुः
मध्यम
न्योखेः
न्योखेतम्
न्योखेत
उत्तम
न्योखेयम्
न्योखेव
न्योखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्योख्यात् / न्योख्याद्
न्योख्यास्ताम्
न्योख्यासुः
मध्यम
न्योख्याः
न्योख्यास्तम्
न्योख्यास्त
उत्तम
न्योख्यासम्
न्योख्यास्व
न्योख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यौखीत् / न्यौखीद्
न्यौखिष्टाम्
न्यौखिषुः
मध्यम
न्यौखीः
न्यौखिष्टम्
न्यौखिष्ट
उत्तम
न्यौखिषम्
न्यौखिष्व
न्यौखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यौखिष्यत् / न्यौखिष्यद्
न्यौखिष्यताम्
न्यौखिष्यन्
मध्यम
न्यौखिष्यः
न्यौखिष्यतम्
न्यौखिष्यत
उत्तम
न्यौखिष्यम्
न्यौखिष्याव
न्यौखिष्याम