नि + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यौखीत् / न्यौखीद्
न्यौखिष्टाम्
न्यौखिषुः
मध्यम
न्यौखीः
न्यौखिष्टम्
न्यौखिष्ट
उत्तम
न्यौखिषम्
न्यौखिष्व
न्यौखिष्म