नि + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यङ्गेत् / न्यङ्गेद्
न्यङ्गेताम्
न्यङ्गेयुः
मध्यम
न्यङ्गेः
न्यङ्गेतम्
न्यङ्गेत
उत्तम
न्यङ्गेयम्
न्यङ्गेव
न्यङ्गेम