नि + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यङ्गतात् / न्यङ्गताद् / न्यङ्गतु
न्यङ्गताम्
न्यङ्गन्तु
मध्यम
न्यङ्गतात् / न्यङ्गताद् / न्यङ्ग
न्यङ्गतम्
न्यङ्गत
उत्तम
न्यङ्गानि
न्यङ्गाव
न्यङ्गाम