नि + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यङ्गिता
न्यङ्गितारौ
न्यङ्गितारः
मध्यम
न्यङ्गितासि
न्यङ्गितास्थः
न्यङ्गितास्थ
उत्तम
न्यङ्गितास्मि
न्यङ्गितास्वः
न्यङ्गितास्मः