नि + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यानङ्ग
न्यानङ्गतुः
न्यानङ्गुः
मध्यम
न्यानङ्गिथ
न्यानङ्गथुः
न्यानङ्ग
उत्तम
न्यानङ्ग
न्यानङ्गिव
न्यानङ्गिम