नि + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्याङ्गत् / न्याङ्गद्
न्याङ्गताम्
न्याङ्गन्
मध्यम
न्याङ्गः
न्याङ्गतम्
न्याङ्गत
उत्तम
न्याङ्गम्
न्याङ्गाव
न्याङ्गाम