निस् + स्वद् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

ष्वदँ आस्वादने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःसस्वदे / निस्सस्वदे
निःसस्वदाते / निस्सस्वदाते
निःसस्वदिरे / निस्सस्वदिरे
मध्यम
निःसस्वदिषे / निस्सस्वदिषे
निःसस्वदाथे / निस्सस्वदाथे
निःसस्वदिध्वे / निस्सस्वदिध्वे
उत्तम
निःसस्वदे / निस्सस्वदे
निःसस्वदिवहे / निस्सस्वदिवहे
निःसस्वदिमहे / निस्सस्वदिमहे