निस् + स्वद् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

ष्वदँ आस्वादने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःस्वदेत / निस्स्वदेत
निःस्वदेयाताम् / निस्स्वदेयाताम्
निःस्वदेरन् / निस्स्वदेरन्
मध्यम
निःस्वदेथाः / निस्स्वदेथाः
निःस्वदेयाथाम् / निस्स्वदेयाथाम्
निःस्वदेध्वम् / निस्स्वदेध्वम्
उत्तम
निःस्वदेय / निस्स्वदेय
निःस्वदेवहि / निस्स्वदेवहि
निःस्वदेमहि / निस्स्वदेमहि