निस् + स्वद् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ष्वदँ आस्वादने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःस्वदिषीष्ट / निस्स्वदिषीष्ट
निःस्वदिषीयास्ताम् / निस्स्वदिषीयास्ताम्
निःस्वदिषीरन् / निस्स्वदिषीरन्
मध्यम
निःस्वदिषीष्ठाः / निस्स्वदिषीष्ठाः
निःस्वदिषीयास्थाम् / निस्स्वदिषीयास्थाम्
निःस्वदिषीध्वम् / निस्स्वदिषीध्वम्
उत्तम
निःस्वदिषीय / निस्स्वदिषीय
निःस्वदिषीवहि / निस्स्वदिषीवहि
निःस्वदिषीमहि / निस्स्वदिषीमहि