निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्विन्द्येत / निश्श्विन्द्येत
निःश्विन्द्येयाताम् / निश्श्विन्द्येयाताम्
निःश्विन्द्येरन् / निश्श्विन्द्येरन्
मध्यम
निःश्विन्द्येथाः / निश्श्विन्द्येथाः
निःश्विन्द्येयाथाम् / निश्श्विन्द्येयाथाम्
निःश्विन्द्येध्वम् / निश्श्विन्द्येध्वम्
उत्तम
निःश्विन्द्येय / निश्श्विन्द्येय
निःश्विन्द्येवहि / निश्श्विन्द्येवहि
निःश्विन्द्येमहि / निश्श्विन्द्येमहि