निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्विन्द्यताम् / निश्श्विन्द्यताम्
निःश्विन्द्येताम् / निश्श्विन्द्येताम्
निःश्विन्द्यन्ताम् / निश्श्विन्द्यन्ताम्
मध्यम
निःश्विन्द्यस्व / निश्श्विन्द्यस्व
निःश्विन्द्येथाम् / निश्श्विन्द्येथाम्
निःश्विन्द्यध्वम् / निश्श्विन्द्यध्वम्
उत्तम
निःश्विन्द्यै / निश्श्विन्द्यै
निःश्विन्द्यावहै / निश्श्विन्द्यावहै
निःश्विन्द्यामहै / निश्श्विन्द्यामहै