निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्विन्दिता / निश्श्विन्दिता
निःश्विन्दितारौ / निश्श्विन्दितारौ
निःश्विन्दितारः / निश्श्विन्दितारः
मध्यम
निःश्विन्दितासे / निश्श्विन्दितासे
निःश्विन्दितासाथे / निश्श्विन्दितासाथे
निःश्विन्दिताध्वे / निश्श्विन्दिताध्वे
उत्तम
निःश्विन्दिताहे / निश्श्विन्दिताहे
निःश्विन्दितास्वहे / निश्श्विन्दितास्वहे
निःश्विन्दितास्महे / निश्श्विन्दितास्महे