निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःशिश्विन्दे / निश्शिश्विन्दे
निःशिश्विन्दाते / निश्शिश्विन्दाते
निःशिश्विन्दिरे / निश्शिश्विन्दिरे
मध्यम
निःशिश्विन्दिषे / निश्शिश्विन्दिषे
निःशिश्विन्दाथे / निश्शिश्विन्दाथे
निःशिश्विन्दिध्वे / निश्शिश्विन्दिध्वे
उत्तम
निःशिश्विन्दे / निश्शिश्विन्दे
निःशिश्विन्दिवहे / निश्शिश्विन्दिवहे
निःशिश्विन्दिमहे / निश्शिश्विन्दिमहे