निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्दते / निश्श्विन्दते
निःश्विन्देते / निश्श्विन्देते
निःश्विन्दन्ते / निश्श्विन्दन्ते
मध्यम
निःश्विन्दसे / निश्श्विन्दसे
निःश्विन्देथे / निश्श्विन्देथे
निःश्विन्दध्वे / निश्श्विन्दध्वे
उत्तम
निःश्विन्दे / निश्श्विन्दे
निःश्विन्दावहे / निश्श्विन्दावहे
निःश्विन्दामहे / निश्श्विन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशिश्विन्दे / निश्शिश्विन्दे
निःशिश्विन्दाते / निश्शिश्विन्दाते
निःशिश्विन्दिरे / निश्शिश्विन्दिरे
मध्यम
निःशिश्विन्दिषे / निश्शिश्विन्दिषे
निःशिश्विन्दाथे / निश्शिश्विन्दाथे
निःशिश्विन्दिध्वे / निश्शिश्विन्दिध्वे
उत्तम
निःशिश्विन्दे / निश्शिश्विन्दे
निःशिश्विन्दिवहे / निश्शिश्विन्दिवहे
निःशिश्विन्दिमहे / निश्शिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिता / निश्श्विन्दिता
निःश्विन्दितारौ / निश्श्विन्दितारौ
निःश्विन्दितारः / निश्श्विन्दितारः
मध्यम
निःश्विन्दितासे / निश्श्विन्दितासे
निःश्विन्दितासाथे / निश्श्विन्दितासाथे
निःश्विन्दिताध्वे / निश्श्विन्दिताध्वे
उत्तम
निःश्विन्दिताहे / निश्श्विन्दिताहे
निःश्विन्दितास्वहे / निश्श्विन्दितास्वहे
निःश्विन्दितास्महे / निश्श्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिष्यते / निश्श्विन्दिष्यते
निःश्विन्दिष्येते / निश्श्विन्दिष्येते
निःश्विन्दिष्यन्ते / निश्श्विन्दिष्यन्ते
मध्यम
निःश्विन्दिष्यसे / निश्श्विन्दिष्यसे
निःश्विन्दिष्येथे / निश्श्विन्दिष्येथे
निःश्विन्दिष्यध्वे / निश्श्विन्दिष्यध्वे
उत्तम
निःश्विन्दिष्ये / निश्श्विन्दिष्ये
निःश्विन्दिष्यावहे / निश्श्विन्दिष्यावहे
निःश्विन्दिष्यामहे / निश्श्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्दताम् / निश्श्विन्दताम्
निःश्विन्देताम् / निश्श्विन्देताम्
निःश्विन्दन्ताम् / निश्श्विन्दन्ताम्
मध्यम
निःश्विन्दस्व / निश्श्विन्दस्व
निःश्विन्देथाम् / निश्श्विन्देथाम्
निःश्विन्दध्वम् / निश्श्विन्दध्वम्
उत्तम
निःश्विन्दै / निश्श्विन्दै
निःश्विन्दावहै / निश्श्विन्दावहै
निःश्विन्दामहै / निश्श्विन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरश्विन्दत
निरश्विन्देताम्
निरश्विन्दन्त
मध्यम
निरश्विन्दथाः
निरश्विन्देथाम्
निरश्विन्दध्वम्
उत्तम
निरश्विन्दे
निरश्विन्दावहि
निरश्विन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्देत / निश्श्विन्देत
निःश्विन्देयाताम् / निश्श्विन्देयाताम्
निःश्विन्देरन् / निश्श्विन्देरन्
मध्यम
निःश्विन्देथाः / निश्श्विन्देथाः
निःश्विन्देयाथाम् / निश्श्विन्देयाथाम्
निःश्विन्देध्वम् / निश्श्विन्देध्वम्
उत्तम
निःश्विन्देय / निश्श्विन्देय
निःश्विन्देवहि / निश्श्विन्देवहि
निःश्विन्देमहि / निश्श्विन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिषीष्ट / निश्श्विन्दिषीष्ट
निःश्विन्दिषीयास्ताम् / निश्श्विन्दिषीयास्ताम्
निःश्विन्दिषीरन् / निश्श्विन्दिषीरन्
मध्यम
निःश्विन्दिषीष्ठाः / निश्श्विन्दिषीष्ठाः
निःश्विन्दिषीयास्थाम् / निश्श्विन्दिषीयास्थाम्
निःश्विन्दिषीध्वम् / निश्श्विन्दिषीध्वम्
उत्तम
निःश्विन्दिषीय / निश्श्विन्दिषीय
निःश्विन्दिषीवहि / निश्श्विन्दिषीवहि
निःश्विन्दिषीमहि / निश्श्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरश्विन्दिष्ट
निरश्विन्दिषाताम्
निरश्विन्दिषत
मध्यम
निरश्विन्दिष्ठाः
निरश्विन्दिषाथाम्
निरश्विन्दिढ्वम्
उत्तम
निरश्विन्दिषि
निरश्विन्दिष्वहि
निरश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरश्विन्दिष्यत
निरश्विन्दिष्येताम्
निरश्विन्दिष्यन्त
मध्यम
निरश्विन्दिष्यथाः
निरश्विन्दिष्येथाम्
निरश्विन्दिष्यध्वम्
उत्तम
निरश्विन्दिष्ये
निरश्विन्दिष्यावहि
निरश्विन्दिष्यामहि