निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्विन्देत / निश्श्विन्देत
निःश्विन्देयाताम् / निश्श्विन्देयाताम्
निःश्विन्देरन् / निश्श्विन्देरन्
मध्यम
निःश्विन्देथाः / निश्श्विन्देथाः
निःश्विन्देयाथाम् / निश्श्विन्देयाथाम्
निःश्विन्देध्वम् / निश्श्विन्देध्वम्
उत्तम
निःश्विन्देय / निश्श्विन्देय
निःश्विन्देवहि / निश्श्विन्देवहि
निःश्विन्देमहि / निश्श्विन्देमहि