निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरश्विन्दिष्यत
निरश्विन्दिष्येताम्
निरश्विन्दिष्यन्त
मध्यम
निरश्विन्दिष्यथाः
निरश्विन्दिष्येथाम्
निरश्विन्दिष्यध्वम्
उत्तम
निरश्विन्दिष्ये
निरश्विन्दिष्यावहि
निरश्विन्दिष्यामहि