निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्विन्दते / निश्श्विन्दते
निःश्विन्देते / निश्श्विन्देते
निःश्विन्दन्ते / निश्श्विन्दन्ते
मध्यम
निःश्विन्दसे / निश्श्विन्दसे
निःश्विन्देथे / निश्श्विन्देथे
निःश्विन्दध्वे / निश्श्विन्दध्वे
उत्तम
निःश्विन्दे / निश्श्विन्दे
निःश्विन्दावहे / निश्श्विन्दावहे
निःश्विन्दामहे / निश्श्विन्दामहे