निस् + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्गति
निर्वुङ्गतः
निर्वुङ्गन्ति
मध्यम
निर्वुङ्गसि
निर्वुङ्गथः
निर्वुङ्गथ
उत्तम
निर्वुङ्गामि
निर्वुङ्गावः
निर्वुङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुवुङ्ग
निर्वुवुङ्गतुः
निर्वुवुङ्गुः
मध्यम
निर्वुवुङ्गिथ
निर्वुवुङ्गथुः
निर्वुवुङ्ग
उत्तम
निर्वुवुङ्ग
निर्वुवुङ्गिव
निर्वुवुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्गिता
निर्वुङ्गितारौ
निर्वुङ्गितारः
मध्यम
निर्वुङ्गितासि
निर्वुङ्गितास्थः
निर्वुङ्गितास्थ
उत्तम
निर्वुङ्गितास्मि
निर्वुङ्गितास्वः
निर्वुङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्गिष्यति
निर्वुङ्गिष्यतः
निर्वुङ्गिष्यन्ति
मध्यम
निर्वुङ्गिष्यसि
निर्वुङ्गिष्यथः
निर्वुङ्गिष्यथ
उत्तम
निर्वुङ्गिष्यामि
निर्वुङ्गिष्यावः
निर्वुङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्गतात् / निर्वुङ्गताद् / निर्वुङ्गतु
निर्वुङ्गताम्
निर्वुङ्गन्तु
मध्यम
निर्वुङ्गतात् / निर्वुङ्गताद् / निर्वुङ्ग
निर्वुङ्गतम्
निर्वुङ्गत
उत्तम
निर्वुङ्गाणि
निर्वुङ्गाव
निर्वुङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवुङ्गत् / निरवुङ्गद्
निरवुङ्गताम्
निरवुङ्गन्
मध्यम
निरवुङ्गः
निरवुङ्गतम्
निरवुङ्गत
उत्तम
निरवुङ्गम्
निरवुङ्गाव
निरवुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्गेत् / निर्वुङ्गेद्
निर्वुङ्गेताम्
निर्वुङ्गेयुः
मध्यम
निर्वुङ्गेः
निर्वुङ्गेतम्
निर्वुङ्गेत
उत्तम
निर्वुङ्गेयम्
निर्वुङ्गेव
निर्वुङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्ग्यात् / निर्वुङ्ग्याद्
निर्वुङ्ग्यास्ताम्
निर्वुङ्ग्यासुः
मध्यम
निर्वुङ्ग्याः
निर्वुङ्ग्यास्तम्
निर्वुङ्ग्यास्त
उत्तम
निर्वुङ्ग्यासम्
निर्वुङ्ग्यास्व
निर्वुङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवुङ्गीत् / निरवुङ्गीद्
निरवुङ्गिष्टाम्
निरवुङ्गिषुः
मध्यम
निरवुङ्गीः
निरवुङ्गिष्टम्
निरवुङ्गिष्ट
उत्तम
निरवुङ्गिषम्
निरवुङ्गिष्व
निरवुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवुङ्गिष्यत् / निरवुङ्गिष्यद्
निरवुङ्गिष्यताम्
निरवुङ्गिष्यन्
मध्यम
निरवुङ्गिष्यः
निरवुङ्गिष्यतम्
निरवुङ्गिष्यत
उत्तम
निरवुङ्गिष्यम्
निरवुङ्गिष्याव
निरवुङ्गिष्याम