निस् + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्वुङ्गतात् / निर्वुङ्गताद् / निर्वुङ्गतु
निर्वुङ्गताम्
निर्वुङ्गन्तु
मध्यम
निर्वुङ्गतात् / निर्वुङ्गताद् / निर्वुङ्ग
निर्वुङ्गतम्
निर्वुङ्गत
उत्तम
निर्वुङ्गाणि
निर्वुङ्गाव
निर्वुङ्गाम