निस् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरवङ्किष्यत
निरवङ्किष्येताम्
निरवङ्किष्यन्त
मध्यम
निरवङ्किष्यथाः
निरवङ्किष्येथाम्
निरवङ्किष्यध्वम्
उत्तम
निरवङ्किष्ये
निरवङ्किष्यावहि
निरवङ्किष्यामहि