निस् + लोच् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

लोचृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलोचिष्यत
निरलोचिष्येताम्
निरलोचिष्यन्त
मध्यम
निरलोचिष्यथाः
निरलोचिष्येथाम्
निरलोचिष्यध्वम्
उत्तम
निरलोचिष्ये
निरलोचिष्यावहि
निरलोचिष्यामहि