निस् + लोक् धातुरूपाणि - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलोक्यत
निरलोक्येताम्
निरलोक्यन्त
मध्यम
निरलोक्यथाः
निरलोक्येथाम्
निरलोक्यध्वम्
उत्तम
निरलोक्ये
निरलोक्यावहि
निरलोक्यामहि