निस् + लोक् धातुरूपाणि

लोकृँ दर्शने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोकते
निर्लोकेते
निर्लोकन्ते
मध्यम
निर्लोकसे
निर्लोकेथे
निर्लोकध्वे
उत्तम
निर्लोके
निर्लोकावहे
निर्लोकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लुलोके
निर्लुलोकाते
निर्लुलोकिरे
मध्यम
निर्लुलोकिषे
निर्लुलोकाथे
निर्लुलोकिध्वे
उत्तम
निर्लुलोके
निर्लुलोकिवहे
निर्लुलोकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोकिता
निर्लोकितारौ
निर्लोकितारः
मध्यम
निर्लोकितासे
निर्लोकितासाथे
निर्लोकिताध्वे
उत्तम
निर्लोकिताहे
निर्लोकितास्वहे
निर्लोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोकिष्यते
निर्लोकिष्येते
निर्लोकिष्यन्ते
मध्यम
निर्लोकिष्यसे
निर्लोकिष्येथे
निर्लोकिष्यध्वे
उत्तम
निर्लोकिष्ये
निर्लोकिष्यावहे
निर्लोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोकताम्
निर्लोकेताम्
निर्लोकन्ताम्
मध्यम
निर्लोकस्व
निर्लोकेथाम्
निर्लोकध्वम्
उत्तम
निर्लोकै
निर्लोकावहै
निर्लोकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरलोकत
निरलोकेताम्
निरलोकन्त
मध्यम
निरलोकथाः
निरलोकेथाम्
निरलोकध्वम्
उत्तम
निरलोके
निरलोकावहि
निरलोकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोकेत
निर्लोकेयाताम्
निर्लोकेरन्
मध्यम
निर्लोकेथाः
निर्लोकेयाथाम्
निर्लोकेध्वम्
उत्तम
निर्लोकेय
निर्लोकेवहि
निर्लोकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोकिषीष्ट
निर्लोकिषीयास्ताम्
निर्लोकिषीरन्
मध्यम
निर्लोकिषीष्ठाः
निर्लोकिषीयास्थाम्
निर्लोकिषीध्वम्
उत्तम
निर्लोकिषीय
निर्लोकिषीवहि
निर्लोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरलोकिष्ट
निरलोकिषाताम्
निरलोकिषत
मध्यम
निरलोकिष्ठाः
निरलोकिषाथाम्
निरलोकिढ्वम्
उत्तम
निरलोकिषि
निरलोकिष्वहि
निरलोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरलोकिष्यत
निरलोकिष्येताम्
निरलोकिष्यन्त
मध्यम
निरलोकिष्यथाः
निरलोकिष्येथाम्
निरलोकिष्यध्वम्
उत्तम
निरलोकिष्ये
निरलोकिष्यावहि
निरलोकिष्यामहि