निस् + लोक् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लोकेत
निर्लोकेयाताम्
निर्लोकेरन्
मध्यम
निर्लोकेथाः
निर्लोकेयाथाम्
निर्लोकेध्वम्
उत्तम
निर्लोकेय
निर्लोकेवहि
निर्लोकेमहि