निस् + लोक् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलोकिष्यत
निरलोकिष्येताम्
निरलोकिष्यन्त
मध्यम
निरलोकिष्यथाः
निरलोकिष्येथाम्
निरलोकिष्यध्वम्
उत्तम
निरलोकिष्ये
निरलोकिष्यावहि
निरलोकिष्यामहि