निस् + लोक् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलोकत
निरलोकेताम्
निरलोकन्त
मध्यम
निरलोकथाः
निरलोकेथाम्
निरलोकध्वम्
उत्तम
निरलोके
निरलोकावहि
निरलोकामहि