निस् + लोक् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लोकिषीष्ट
निर्लोकिषीयास्ताम्
निर्लोकिषीरन्
मध्यम
निर्लोकिषीष्ठाः
निर्लोकिषीयास्थाम्
निर्लोकिषीध्वम्
उत्तम
निर्लोकिषीय
निर्लोकिषीवहि
निर्लोकिषीमहि