निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीरिङ्ख्यताम्
नीरिङ्ख्येताम्
नीरिङ्ख्यन्ताम्
मध्यम
नीरिङ्ख्यस्व
नीरिङ्ख्येथाम्
नीरिङ्ख्यध्वम्
उत्तम
नीरिङ्ख्यै
नीरिङ्ख्यावहै
नीरिङ्ख्यामहै