निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीरिङ्खिष्यते
नीरिङ्खिष्येते
नीरिङ्खिष्यन्ते
मध्यम
नीरिङ्खिष्यसे
नीरिङ्खिष्येथे
नीरिङ्खिष्यध्वे
उत्तम
नीरिङ्खिष्ये
नीरिङ्खिष्यावहे
नीरिङ्खिष्यामहे