निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निररिङ्खिष्यत
निररिङ्खिष्येताम्
निररिङ्खिष्यन्त
मध्यम
निररिङ्खिष्यथाः
निररिङ्खिष्येथाम्
निररिङ्खिष्यध्वम्
उत्तम
निररिङ्खिष्ये
निररिङ्खिष्यावहि
निररिङ्खिष्यामहि