निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीरिङ्खिता
नीरिङ्खितारौ
नीरिङ्खितारः
मध्यम
नीरिङ्खितासे
नीरिङ्खितासाथे
नीरिङ्खिताध्वे
उत्तम
नीरिङ्खिताहे
नीरिङ्खितास्वहे
नीरिङ्खितास्महे