निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीरिरिङ्खे
नीरिरिङ्खाते
नीरिरिङ्खिरे
मध्यम
नीरिरिङ्खिषे
नीरिरिङ्खाथे
नीरिरिङ्खिध्वे
उत्तम
नीरिरिङ्खे
नीरिरिङ्खिवहे
नीरिरिङ्खिमहे